Śrīkoṣa
Chapter 49

Verse 49.389

स्थापयित्वा महाकुम्भं करकं च मनोहरम्।
प्रोक्षयेत् पुण्यतोयेन ततः पुष्पाङ्कुरं चरेत्।। 49.389 ।।