Śrīkoṣa
Chapter 49

Verse 49.391

करके चक्रराजं च प्राक् कुण्‍डे स्थण्डिलेऽपि वा।
दिव्यानलं प्रतिष्ठाप्य तस्मिन् देवं समर्चयेत्।। 49.391 ।।