Śrīkoṣa
Chapter 49

Verse 49.393

विधिवत् कौतुकं बध्वा वेदघोषादिभिः सह।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम्।। 49.393 ।।