Śrīkoṣa
Chapter 49

Verse 49.394

नीत्वा देवस्य पुरतो धान्यपीठे निवेश्य च।
पूर्ववत् प्रोक्षणं कृत्वा गुडान्नादि निवेदयेत्।। 49.394 ।।