Śrīkoṣa
Chapter 49

Verse 49.397

अगालितैश्च सलिलैस्तथा पर्युषितैरपि।
चण्डालादिस्पृष्ठकूपसलिलैः पल्वलोदकैः।। 49.397 ।।