Śrīkoṣa
Chapter 49

Verse 49.399

शान्तिहोमं च कुर्वीत द्वादशार्णायुतं जपेत्।
[मोक्ष्यमाणः सदा कुर्याद् धर्मार्थी दिनमध्यमे।। 49.399 ।।