Śrīkoṣa
Chapter 49

Verse 49.401

]
महानदीजलानां च तथा सेतुजलस्य च।
सालग्रावाभिषिक्तस्य पयसः पुष्करस्य च।। 49.401 ।।