Śrīkoṣa
Chapter 49

Verse 49.406

मूलाद् बाले हरिं ध्यात्वा सन्धानानन्तरं विभुम्।
पुनर्मूले स्थापनं तु पुनरावर्तमुच्यते।। 49.406 ।।