Śrīkoṣa
Chapter 49

Verse 49.407

तत्तत्कालानुसारेण प्रोक्षणं विधिवच्चरेत्।]
कालान्तरवशात् तेषां बिम्बानामालयस्य च।। 49.407 ।।