Śrīkoṣa
Chapter 49

Verse 49.410

हृदयं च तथा मेढ्रस्थानमङ्गुलयस्तथा।
एतान्यङ्गानि मुख्यानि ह्यमुख्यानीतराणि च।। 49.410 ।।