Śrīkoṣa
Chapter 49

Verse 49.411

हिरण्मयानि बिम्बानि राजतानि च तत्र च।
ताम्रादिलोहजातानि तथा शैलमयानि च।। 49.411 ।।