Śrīkoṣa
Chapter 49

Verse 49.413

मुख्याङ्गे वा ह्युपाङ्गे वा वैकल्यं यदि जायते।
अवश्यमेव संधानं वस्त्रादिष्वपि कल्पयेत्।। 49.413 ।।