Śrīkoṣa
Chapter 49

Verse 49.415

तत्तद्‌द्रव्यैस्तु संधाय प्रोक्षणं च समाचरेत्।
शिलामयी वृक्षजाता ह्यर्चा तु विकला भवेत्।। 49.415 ।।