Śrīkoṣa
Chapter 49

Verse 49.417

स्वयंव्यक्तादिबिम्बानां पूजयन्नेव देशिकः।
बालालयमकृत्वैव समादध्याच्च शिल्पिभिः।। 49.417 ।।