Śrīkoṣa
Chapter 49

Verse 49.418

समाधातुं न शक्यं चेत् स्वयंव्यक्तादिकेष्वपि।
बालबिम्बं प्रतिष्ठाप्य तस्मिन्नावाह्य केशवम्।। 49.418 ।।