Śrīkoṣa
Chapter 49

Verse 49.422

चोरैरपहृतानां वा नदीभिः सिन्धुनापि वा।
अर्चानां बालबिम्बं तु न कुर्याच्छास्त्रवित्तमः।। 49.422 ।।