Śrīkoṣa
Chapter 49

Verse 49.424

यथाशास्त्रं प्रतिष्ठाप्य पूजयेत् तत्र देशिकः।
कर्मादिष्वङ्गभङ्गे तु तच्छक्तिं मूलकौतुके।। 49.424 ।।