Śrīkoṣa
Chapter 49

Verse 49.428

स्वर्णादिलोहसंभूतं कथंचिद्योजयेद्रमे।
सर्वथा तु समाधातुं न शक्यं चेत्ततो गुरुः।। 49.428 ।।