Śrīkoṣa
Chapter 49

Verse 49.433

]
अतीतश्चेत् प्रार्थनायाः कालः कमलसंभवे।
पुनः संप्रार्थयेत् तस्मिन् बिम्बे बाले गुरूत्तमः।। 49.433 ।।