Śrīkoṣa
Chapter 49

Verse 49.436

न कृताश्चेत् पुरा देव्यो निर्माणे गरुडध्वजे।
पुनः प्रतिष्ठाकाले तु सृष्ट्वा संप्रोक्षयेच्च ताः।। 49.436 ।।