Śrīkoṣa
Chapter 49

Verse 49.437

प्राक्‌स्थितं त्वेकबेरं वा बहुबेरमथापि वा।
जीर्णोद्धारे तथैव स्युर्न तु भेदं समाचरेत्।। 49.437 ।।