Śrīkoṣa
Chapter 49

Verse 49.439

भग्नं पीठं परित्यज्य पुनरन्यं प्रकल्पयेत्।
यत्किंचित् पीठभङ्गे तु बन्धयेल्लोहपट्टकैः।। 49.439 ।।