Śrīkoṣa
Chapter 9

Verse 9.43

शिला आदाय चर्त्विग्भिः प्रादक्षिण्येन मन्दिरम्।
आरोपयेच्च ताः सर्वा विमानस्योपरिस्थले।। 9.43 ।।