Śrīkoṣa
Chapter 49

Verse 49.442

अङ्गभङ्गं समाधाय प्रोक्षयित्वा तु पूजयेत्।
मानुषे वा स्वयंव्यक्ते संधानं विग्रहे यदि।। 49.442 ।।