Śrīkoṣa
Chapter 49

Verse 49.443

संधाय प्रोक्षणं कार्यं न च त्वन्यो विधिर्भवेत्।
नूतनं चेत् प्रतिष्ठैव सर्वबिम्बस्य कारयेत्।। 49.443 ।।