Śrīkoṣa
Chapter 49

Verse 49.445

भग्ने कुम्भस्य पतने विमानस्थाश्च देवताः।
मूलबिम्बस्य पीठे तु समावाह्य ततो गुरुः।। 49.445 ।।