Śrīkoṣa
Chapter 49

Verse 49.450

बिम्बमात्रं समाधाय प्रतिष्ठां तत्र कारयेत्।
एवं मण्डपसालानां पाकस्थानस्य वै रमे।। 49.450 ।।