Śrīkoṣa
Chapter 49

Verse 49.453

स्वयंव्यक्तादिके धाम्नि जीर्णोद्धारस्त्वयं क्रमः।
प्रासादस्यैकदेशे तु भग्ने संधानमाचरेत्।। 49.453 ।।