Śrīkoṣa
Chapter 49

Verse 49.457

एवं बिम्बे विमाने च पाकस्थाने च मण्डपे।
गोपुरे वापि साले वा तथा जीर्णे तु कल्पयेत्।। 49.457 ।।