Śrīkoṣa
Chapter 49

Verse 49.458

[देवस्य प्रोक्षणान्ते च प्रासादस्य च पद्मजे।
रजन्यामुत्सवं कुर्यात् परेद्युः स्नपनं तथा।। 49.458 ।।