Śrīkoṣa
Chapter 49

Verse 49.459

]
स्वयंव्यक्तस्य मूलस्य सप्रासादस्य पद्मजे।
कथंचिदपि देवस्य संधानं शक्यते न चेत्।। 49.459 ।।