Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.45
Previous
Next
Original
स्तूप्याधारं ततः कुर्युः शिल्पिनोऽण्डसमं दृढम्।
बह्व्यीश्चेत्स्तूपिकाः कुर्युर्नीलोत्पलदलाकृतीः।। 9.45 ।।
Previous Verse
Next Verse