Śrīkoṣa
Chapter 49

Verse 49.462

स्वयंव्यक्तं मानुषं वा तयोः सर्वं यथाविधि।
प्रतिष्ठाकर्म कुर्वीत तयोर्भेदस्तु न क्वचित्।। 49.462 ।।