Śrīkoṣa
Chapter 49

Verse 49.467

ततः पूजादिकं कुर्यान्नापचारो भवेद्यथा।
आचार्यो मन्त्रसंपूर्णः क्रियापूर्णास्तु शिल्पिनः।। 49.467 ।।