Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.468
Previous
Next
Original
दाता तु वित्तसंपूर्णो देवसांनिध्यकारणम्।
एते व्यत्यासयुक्ताश्चेत् त्रिकुलं नश्यति ध्रुवम्।। 49.468 ।।
Previous Verse
Next Verse