Śrīkoṣa
Chapter 9

Verse 9.46

दीर्घपीठामनश्रं वा षोडशाश्रमथापि वा।
चतुरश्रं वर्तुलं वाप्यष्टाश्रं वा प्रकल्प्य च।। 9.46 ।।