Śrīkoṣa
Chapter 49

Verse 49.474

न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा।
न तु द्रव्यान्तरं चैव भट्टाचार्यान्तरं तथा।। 49.474 ।।