Śrīkoṣa
Chapter 49

Verse 49.485

]
बिम्बादीनां च धामादेरङ्गभङ्गे ह्युपस्थिते।
आचार्यस्त्वनुतापार्तो वर्णचक्रं लिखेत् पुरा।। 49.485 ।।