Śrīkoṣa
Chapter 49

Verse 49.488

चतुःस्थानार्चनं कुर्यात् ब्राह्मणानपि भोजयेत्।
वेदान् वा देवमेकं च पठेयुर्नियमान्विताः।। 49.488 ।।