Śrīkoṣa
Chapter 9

Verse 9.48

एका वा द्वे च तिस्रो वा चतस्रो वा वरानने।
अष्टौ वा द्वादशा वापि षोडशा वापि विंशतिः।। 9.48 ।।