Śrīkoṣa
Chapter 50

Verse 50.5

शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तये किल जीवानामुदितं परमेश्वरात्।। 50.5 ।।