Śrīkoṣa
Chapter 50

Verse 50.6

तदव्यक्ताक्षरं विद्धि तन्त्रीकण्ठो यथा कलः।
पृथग्वर्णात्मतां याति स्थितयेऽनेकधा स तु।। 50.6 ।।