Śrīkoṣa
Chapter 1

Verse 1.50

अहं वेदशिरा नाम कवषश्चज तथारुणिः।
भरद्वाजश्च चत्वारो भगवत्प्रीतिभाजनाः।। 1.50 ।।