Śrīkoṣa
Chapter 50

Verse 50.14

ततः संकर्षणं देवमाकारमुदयं स्मरेत्।
उदितो हि स सर्वात्मा प्रथमं सर्वकृत्स्वयम्।। 50.14 ।।