Śrīkoṣa
Chapter 50

Verse 50.31

वासुदेवादयो व्यूहा दश द्वौ केशवादयः।
श्रीः-
संज्ञाभेदं विना वर्णानुद्धरेयुः कथं हरे।। 50.31 ।।