Śrīkoṣa
Chapter 50

Verse 50.41

अःकारः सर्ववित् सांख्यो विसर्गः सृष्टिकृत्तथा।
ककारः कमलो ब्रह्मा शङ्खी च प्रकृतिस्तथा।। 50.41 ।।