Śrīkoṣa
Chapter 50

Verse 50.43

घकारः शार्ङ्गधारी स्याद् धर्मांशुर्दीप्तिमान् रविः।
ङकार एकदंष्ट्रश्च वक्रतुण्डश्च खड्गधृक्।। 50.43 ।।