Śrīkoṣa
Chapter 50

Verse 50.44

चकारश्चञ्चलश्चन्द्रः कुण्डली च तमोपहा।
छकारश्छलविध्वंसी मुसली जन्महा गुरुः।। 50.44 ।।