Śrīkoṣa
Chapter 50

Verse 50.45

जकारो जन्महन्ता च जितक्रोधश्च शाश्वतः।
झकारः सामवेदात्मा सुवर्णो झषसंज्ञिकः।। 50.45 ।।