Śrīkoṣa
Chapter 50

Verse 50.48

ठकारः पुष्पभद्रश्च वृषकर्मा प्रतर्दनः।
णकारो वनमाली च शास्ता वैकुण्ठपालकः।। 50.48 ।।